Original

स पौरवरथस्येषामाप्लुत्य सहसा नदन् ।पौरवं रथमास्थाय केशपक्षे परामृशत् ॥ ५३ ॥

Segmented

स पौरव-रथस्य ईषाम् आप्लुत्य सहसा नदन् पौरवम् रथम् आस्थाय केशपक्षे परामृशत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पौरव पौरव pos=n,comp=y
रथस्य रथ pos=n,g=m,c=6,n=s
ईषाम् ईषा pos=n,g=f,c=2,n=s
आप्लुत्य आप्लु pos=vi
सहसा सहसा pos=i
नदन् नद् pos=va,g=m,c=1,n=s,f=part
पौरवम् पौरव pos=a,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
केशपक्षे केशपक्ष pos=n,g=m,c=7,n=s
परामृशत् परामृश् pos=v,p=3,n=s,l=lan