Original

भ्रामितं पुनरुद्भ्रान्तमाधूतं पुनरुच्छ्रितम् ।चर्मनिस्त्रिंशयो राजन्निर्विशेषमदृश्यत ॥ ५२ ॥

Segmented

भ्रामितम् पुनः उद्भ्रान्तम् आधूतम् पुनः उच्छ्रितम् चर्म-निस्त्रिंशयोः राजन् निर्विशेषम् अदृश्यत

Analysis

Word Lemma Parse
भ्रामितम् भ्रामय् pos=va,g=n,c=1,n=s,f=part
पुनः पुनर् pos=i
उद्भ्रान्तम् उद्भ्रम् pos=va,g=n,c=1,n=s,f=part
आधूतम् आधू pos=va,g=n,c=1,n=s,f=part
पुनः पुनर् pos=i
उच्छ्रितम् उच्छ्रि pos=va,g=n,c=1,n=s,f=part
चर्म चर्मन् pos=n,comp=y
निस्त्रिंशयोः निस्त्रिंश pos=n,g=m,c=6,n=d
राजन् राजन् pos=n,g=m,c=8,n=s
निर्विशेषम् निर्विशेष pos=a,g=n,c=1,n=s
अदृश्यत दृश् pos=v,p=3,n=s,l=lan