Original

स तेनानेकतारेण चर्मणा कृतहस्तवत् ।भ्रान्तासिरचरन्मार्गान्दर्शयन्वीर्यमात्मनः ॥ ५१ ॥

Segmented

स तेन अनेक-तारेन चर्मणा कृतहस्त-वत् भ्रान्त-असिः अचरत् मार्गान् दर्शयन् वीर्यम् आत्मनः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
अनेक अनेक pos=a,comp=y
तारेन तार pos=n,g=n,c=3,n=s
चर्मणा चर्मन् pos=n,g=n,c=3,n=s
कृतहस्त कृतहस्त pos=a,comp=y
वत् वत् pos=i
भ्रान्त भ्रम् pos=va,comp=y,f=part
असिः असि pos=n,g=m,c=1,n=s
अचरत् चर् pos=v,p=3,n=s,l=lan
मार्गान् मार्ग pos=n,g=m,c=2,n=p
दर्शयन् दर्शय् pos=va,g=m,c=1,n=s,f=part
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s