Original

द्वाभ्यां शराभ्यां हार्दिक्यश्चकर्त सशरं धनुः ।तदुत्सृज्य धनुश्छिन्नं सौभद्रः परवीरहा ।उद्बबर्ह सितं खड्गमाददानः शरावरम् ॥ ५० ॥

Segmented

द्वाभ्याम् शराभ्याम् हार्दिक्यः चकर्त स शरम् धनुः तद् उत्सृज्य धनुः छिन्नम् सौभद्रः पर-वीर-हा सितम् खड्गम् आददानः शरावरम्

Analysis

Word Lemma Parse
द्वाभ्याम् द्वि pos=n,g=m,c=3,n=d
शराभ्याम् शर pos=n,g=m,c=3,n=d
हार्दिक्यः हार्दिक्य pos=n,g=m,c=1,n=s
चकर्त कृत् pos=v,p=3,n=s,l=lit
pos=i
शरम् शर pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
धनुः धनुस् pos=n,g=n,c=2,n=s
छिन्नम् छिद् pos=va,g=n,c=2,n=s,f=part
सौभद्रः सौभद्र pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
सितम् सित pos=a,g=m,c=2,n=s
खड्गम् खड्ग pos=n,g=m,c=2,n=s
आददानः आदा pos=va,g=m,c=1,n=s,f=part
शरावरम् शरावर pos=n,g=m,c=2,n=s