Original

नानद्यमानः पर्जन्यः सानिलः शुचिसंक्षये ।अश्मवर्षमिवावर्षत्परेषामावहद्भयम् ॥ ५ ॥

Segmented

नानद्यमानः पर्जन्यः स अनिलः शुचि-संक्षये अश्म-वर्षम् इव अवर्षत् परेषाम् आवहद् भयम्

Analysis

Word Lemma Parse
नानद्यमानः नानद् pos=va,g=m,c=1,n=s,f=part
पर्जन्यः पर्जन्य pos=n,g=m,c=1,n=s
pos=i
अनिलः अनिल pos=n,g=m,c=1,n=s
शुचि शुचि pos=n,comp=y
संक्षये संक्षय pos=n,g=m,c=7,n=s
अश्म अश्मन् pos=n,comp=y
वर्षम् वर्ष pos=n,g=m,c=2,n=s
इव इव pos=i
अवर्षत् वृष् pos=v,p=3,n=s,l=lan
परेषाम् पर pos=n,g=m,c=6,n=p
आवहद् आवह् pos=v,p=3,n=s,l=lan
भयम् भय pos=n,g=n,c=2,n=s