Original

ततः संहर्षयन्सेनां सिंहवद्विनदन्मुहुः ।समादत्तार्जुनिस्तूर्णं पौरवान्तकरं शरम् ॥ ४९ ॥

Segmented

ततः संहर्षयन् सेनाम् सिंह-वत् विनद् मुहुः समादत्त आर्जुनि तूर्णम् पौरव-अन्त-करम् शरम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
संहर्षयन् संहर्षय् pos=va,g=m,c=1,n=s,f=part
सेनाम् सेना pos=n,g=f,c=2,n=s
सिंह सिंह pos=n,comp=y
वत् वत् pos=i
विनद् विनद् pos=va,g=m,c=1,n=s,f=part
मुहुः मुहुर् pos=i
समादत्त समादा pos=v,p=3,n=s,l=lan
आर्जुनि आर्जुनि pos=n,g=m,c=1,n=s
तूर्णम् तूर्णम् pos=i
पौरव पौरव pos=n,comp=y
अन्त अन्त pos=n,comp=y
करम् कर pos=a,g=m,c=2,n=s
शरम् शर pos=n,g=m,c=2,n=s