Original

सौभद्रः पौरवं त्वन्यैर्विद्ध्वा सप्तभिराशुगैः ।पञ्चभिस्तस्य विव्याध हयान्सूतं च सायकैः ॥ ४८ ॥

Segmented

सौभद्रः पौरवम् तु अन्यैः विद्ध्वा सप्तभिः आशुगैः पञ्चभिः तस्य विव्याध हयान् सूतम् च सायकैः

Analysis

Word Lemma Parse
सौभद्रः सौभद्र pos=n,g=m,c=1,n=s
पौरवम् पौरव pos=n,g=m,c=2,n=s
तु तु pos=i
अन्यैः अन्य pos=n,g=m,c=3,n=p
विद्ध्वा व्यध् pos=vi
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p
आशुगैः आशुग pos=n,g=m,c=3,n=p
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
तस्य तद् pos=n,g=m,c=6,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
हयान् हय pos=n,g=m,c=2,n=p
सूतम् सूत pos=n,g=m,c=2,n=s
pos=i
सायकैः सायक pos=n,g=m,c=3,n=p