Original

पौरवस्त्वथ सौभद्रं शरव्रातैरवाकिरत् ।तस्यार्जुनिर्ध्वजं छत्रं धनुश्चोर्व्यामपातयत् ॥ ४७ ॥

Segmented

पौरवः तु अथ सौभद्रम् शर-व्रातैः अवाकिरत् तस्य आर्जुनि ध्वजम् छत्रम् धनुः च उर्व्याम् अपातयत्

Analysis

Word Lemma Parse
पौरवः पौरव pos=n,g=m,c=1,n=s
तु तु pos=i
अथ अथ pos=i
सौभद्रम् सौभद्र pos=n,g=m,c=2,n=s
शर शर pos=n,comp=y
व्रातैः व्रात pos=n,g=m,c=3,n=p
अवाकिरत् अवकृ pos=v,p=3,n=s,l=lan
तस्य तद् pos=n,g=m,c=6,n=s
आर्जुनि आर्जुनि pos=n,g=m,c=1,n=s
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
छत्रम् छत्त्र pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
pos=i
उर्व्याम् उर्वी pos=n,g=f,c=7,n=s
अपातयत् पातय् pos=v,p=3,n=s,l=lan