Original

ततोऽभियाय त्वरितो युद्धाकाङ्क्षी महाबलः ।तेन चक्रे महद्युद्धमभिमन्युररिंदमः ॥ ४६ ॥

Segmented

ततो ऽभियाय त्वरितो युद्ध-आकाङ्क्षी महा-बलः तेन चक्रे महद् युद्धम् अभिमन्युः अरिंदमः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽभियाय अभिया pos=vi
त्वरितो त्वर् pos=va,g=m,c=1,n=s,f=part
युद्ध युद्ध pos=n,comp=y
आकाङ्क्षी आकाङ्क्षिन् pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
महद् महत् pos=a,g=n,c=2,n=s
युद्धम् युद्ध pos=n,g=n,c=2,n=s
अभिमन्युः अभिमन्यु pos=n,g=m,c=1,n=s
अरिंदमः अरिंदम pos=a,g=m,c=1,n=s