Original

ततः प्रजविताश्वेन विधिवत्कल्पितेन च ।रथेनाभ्यपतद्राजन्सौभद्रं पौरवो नदन् ॥ ४५ ॥

Segmented

ततः प्रजवित-अश्वेन विधिवत् कल्पितेन च रथेन अभ्यपतत् राजन् सौभद्रम् पौरवो नदन्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रजवित प्रजवित pos=a,comp=y
अश्वेन अश्व pos=n,g=m,c=3,n=s
विधिवत् विधिवत् pos=i
कल्पितेन कल्पय् pos=va,g=m,c=3,n=s,f=part
pos=i
रथेन रथ pos=n,g=m,c=3,n=s
अभ्यपतत् अभिपत् pos=v,p=3,n=s,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
सौभद्रम् सौभद्र pos=n,g=m,c=2,n=s
पौरवो पौरव pos=n,g=m,c=1,n=s
नदन् नद् pos=va,g=m,c=1,n=s,f=part