Original

लक्ष्मणः क्षत्रदेवेन विमर्दमकरोद्भृशम् ।यथा विष्णुः पुरा राजन्हिरण्याक्षेण संयुगे ॥ ४४ ॥

Segmented

लक्ष्मणः क्षत्रदेवेन विमर्दम् अकरोद् भृशम् यथा विष्णुः पुरा राजन् हिरण्याक्षेण संयुगे

Analysis

Word Lemma Parse
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
क्षत्रदेवेन क्षत्रदेव pos=n,g=m,c=3,n=s
विमर्दम् विमर्द pos=n,g=m,c=2,n=s
अकरोद् कृ pos=v,p=3,n=s,l=lan
भृशम् भृशम् pos=i
यथा यथा pos=i
विष्णुः विष्णु pos=n,g=m,c=1,n=s
पुरा पुरा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
हिरण्याक्षेण हिरण्याक्ष pos=n,g=m,c=3,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s