Original

चेकितानोऽनुविन्देन युयुधे त्वतिभैरवम् ।यथा देवासुरे युद्धे बलशक्रौ महाबलौ ॥ ४३ ॥

Segmented

चेकितानो ऽनुविन्देन युयुधे तु अति भैरवम् यथा देवासुरे युद्धे बल-शक्रौ महा-बलौ

Analysis

Word Lemma Parse
चेकितानो चेकितान pos=n,g=m,c=1,n=s
ऽनुविन्देन अनुविन्द pos=n,g=m,c=3,n=s
युयुधे युध् pos=v,p=3,n=s,l=lit
तु तु pos=i
अति अति pos=i
भैरवम् भैरव pos=n,g=n,c=1,n=s
यथा यथा pos=i
देवासुरे देवासुर pos=n,g=n,c=7,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
बल बल pos=n,comp=y
शक्रौ शक्र pos=n,g=m,c=1,n=d
महा महत् pos=a,comp=y
बलौ बल pos=n,g=m,c=1,n=d