Original

मायाशतसृजौ दृप्तौ मायाभिरितरेतरम् ।अन्तर्हितौ चेरतुस्तौ भृशं विस्मयकारिणौ ॥ ४२ ॥

Segmented

माया-शत-सृज् दृप्तौ मायाभिः इतरेतरम् अन्तर्हितौ चेरतुः तौ भृशम् विस्मय-कारिनः

Analysis

Word Lemma Parse
माया माया pos=n,comp=y
शत शत pos=n,comp=y
सृज् सृज् pos=a,g=m,c=1,n=d
दृप्तौ दृप् pos=va,g=m,c=1,n=d,f=part
मायाभिः माया pos=n,g=f,c=3,n=p
इतरेतरम् इतरेतर pos=n,g=m,c=2,n=s
अन्तर्हितौ अन्तर्धा pos=va,g=m,c=1,n=d,f=part
चेरतुः चर् pos=v,p=3,n=d,l=lit
तौ तद् pos=n,g=m,c=1,n=d
भृशम् भृशम् pos=i
विस्मय विस्मय pos=n,comp=y
कारिनः कारिन् pos=a,g=m,c=1,n=d