Original

राक्षसौ भीमकर्माणौ हैडिम्बालम्बुसावुभौ ।चक्रातेऽत्यद्भुतं युद्धं परस्परवधैषिणौ ॥ ४१ ॥

Segmented

राक्षसौ भीम-कर्मानः हैडिम्ब-अलम्बुषौ उभौ चक्राते अति अद्भुतम् युद्धम् परस्पर-वध-एषिनः

Analysis

Word Lemma Parse
राक्षसौ राक्षस pos=n,g=m,c=1,n=d
भीम भीम pos=a,comp=y
कर्मानः कर्मन् pos=n,g=m,c=1,n=d
हैडिम्ब हैडिम्ब pos=n,comp=y
अलम्बुषौ अलम्बुष pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
चक्राते कृ pos=v,p=3,n=d,l=lit
अति अति pos=i
अद्भुतम् अद्भुत pos=a,g=n,c=2,n=s
युद्धम् युद्ध pos=n,g=n,c=2,n=s
परस्पर परस्पर pos=n,comp=y
वध वध pos=n,comp=y
एषिनः एषिन् pos=a,g=m,c=1,n=d