Original

शिखण्डी तु ततः क्रुद्धः सौमदत्तिं विशां पते ।नवत्या सायकानां तु कम्पयामास भारत ॥ ४० ॥

Segmented

शिखण्डी तु ततः क्रुद्धः सौमदत्तिम् विशाम् पते नवत्या सायकानाम् तु कम्पयामास भारत

Analysis

Word Lemma Parse
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
तु तु pos=i
ततः ततस् pos=i
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
सौमदत्तिम् सौमदत्ति pos=n,g=m,c=2,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
नवत्या नवति pos=n,g=f,c=3,n=s
सायकानाम् सायक pos=n,g=m,c=6,n=p
तु तु pos=i
कम्पयामास कम्पय् pos=v,p=3,n=s,l=lit
भारत भारत pos=n,g=m,c=8,n=s