Original

रथिनः सादिनश्चैव नागानश्वान्पदातिनः ।रौद्रा हस्तवता मुक्ताः प्रमथ्नन्ति स्म सायकाः ॥ ४ ॥

Segmented

रथिनः सादिन् च एव नागान् अश्वान् पदातिनः रौद्रा हस्तवता मुक्ताः प्रमथ्नन्ति स्म सायकाः

Analysis

Word Lemma Parse
रथिनः रथिन् pos=n,g=m,c=2,n=p
सादिन् सादिन् pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
नागान् नाग pos=n,g=m,c=2,n=p
अश्वान् अश्व pos=n,g=m,c=2,n=p
पदातिनः पदातिन् pos=n,g=m,c=2,n=p
रौद्रा रौद्र pos=a,g=m,c=1,n=p
हस्तवता हस्तवत् pos=a,g=m,c=3,n=s
मुक्ताः मुच् pos=va,g=m,c=1,n=p,f=part
प्रमथ्नन्ति प्रमथ् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
सायकाः सायक pos=n,g=m,c=1,n=p