Original

भूरिश्रवा रणे राजन्याज्ञसेनिं महारथम् ।महता सायकौघेन छादयामास वीर्यवान् ॥ ३९ ॥

Segmented

भूरिश्रवा रणे राजन् याज्ञसेनिम् महा-रथम् महता सायक-ओघेन छादयामास वीर्यवान्

Analysis

Word Lemma Parse
भूरिश्रवा भूरिश्रवस् pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
याज्ञसेनिम् याज्ञसेनि pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
महता महत् pos=a,g=m,c=3,n=s
सायक सायक pos=n,comp=y
ओघेन ओघ pos=n,g=m,c=3,n=s
छादयामास छादय् pos=v,p=3,n=s,l=lit
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s