Original

द्रुपदस्तु स्वयं राजा भगदत्तेन संगतः ।तयोर्युद्धं महाराज चित्ररूपमिवाभवत् ।भूतानां त्रासजननं चक्रातेऽस्त्रविशारदौ ॥ ३८ ॥

Segmented

द्रुपदः तु स्वयम् राजा भगदत्तेन संगतः तयोः युद्धम् महा-राज चित्र-रूपम् इव अभवत् भूतानाम् त्रास-जननम् चक्राते अस्त्र-विशारदौ

Analysis

Word Lemma Parse
द्रुपदः द्रुपद pos=n,g=m,c=1,n=s
तु तु pos=i
स्वयम् स्वयम् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
भगदत्तेन भगदत्त pos=n,g=m,c=3,n=s
संगतः संगम् pos=va,g=m,c=1,n=s,f=part
तयोः तद् pos=n,g=m,c=6,n=d
युद्धम् युद्ध pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
चित्र चित्र pos=a,comp=y
रूपम् रूप pos=n,g=n,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
भूतानाम् भूत pos=n,g=m,c=6,n=p
त्रास त्रास pos=n,comp=y
जननम् जनन pos=n,g=n,c=2,n=s
चक्राते कृ pos=v,p=3,n=d,l=lit
अस्त्र अस्त्र pos=n,comp=y
विशारदौ विशारद pos=a,g=m,c=1,n=d