Original

तत्पौरुषमभूत्तत्र सूतपुत्रस्य दारुणम् ।यत्सैन्यं वारयामास शरैः संनतपर्वभिः ॥ ३७ ॥

Segmented

तत् पौरुषम् अभूत् तत्र सूतपुत्रस्य दारुणम् यत् सैन्यम् वारयामास शरैः संनत-पर्वभिः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
पौरुषम् पौरुष pos=n,g=n,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
तत्र तत्र pos=i
सूतपुत्रस्य सूतपुत्र pos=n,g=m,c=6,n=s
दारुणम् दारुण pos=a,g=n,c=1,n=s
यत् यत् pos=i
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
वारयामास वारय् pos=v,p=3,n=s,l=lit
शरैः शर pos=n,g=m,c=3,n=p
संनत संनम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p