Original

वैकर्तनं तु समरे विराटः प्रत्यवारयत् ।सह मत्स्यैर्महावीर्यैस्तदद्भुतमिवाभवत् ॥ ३६ ॥

Segmented

वैकर्तनम् तु समरे विराटः प्रत्यवारयत् सह मत्स्यैः महा-वीर्यैः तत् अद्भुतम् इव अभवत्

Analysis

Word Lemma Parse
वैकर्तनम् वैकर्तन pos=n,g=m,c=2,n=s
तु तु pos=i
समरे समर pos=n,g=n,c=7,n=s
विराटः विराट pos=n,g=m,c=1,n=s
प्रत्यवारयत् प्रतिवारय् pos=v,p=3,n=s,l=lan
सह सह pos=i
मत्स्यैः मत्स्य pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
वीर्यैः वीर्य pos=n,g=m,c=3,n=p
तत् तद् pos=n,g=n,c=1,n=s
अद्भुतम् अद्भुत pos=n,g=n,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan