Original

सेनापतिः सुशर्माणं शीघ्रं मर्मस्वताडयत् ।स चापि तं तोमरेण जत्रुदेशे अताडयत् ॥ ३५ ॥

Segmented

सेनापतिः सुशर्माणम् शीघ्रम् मर्मसु अताडयत् स च अपि तम् तोमरेण जत्रु-देशे अताडयत्

Analysis

Word Lemma Parse
सेनापतिः सेनापति pos=n,g=m,c=1,n=s
सुशर्माणम् सुशर्मन् pos=n,g=m,c=2,n=s
शीघ्रम् शीघ्रम् pos=i
मर्मसु मर्मन् pos=n,g=n,c=7,n=p
अताडयत् ताडय् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
तम् तद् pos=n,g=m,c=2,n=s
तोमरेण तोमर pos=n,g=m,c=3,n=s
जत्रु जत्रु pos=n,comp=y
देशे देश pos=n,g=m,c=7,n=s
अताडयत् ताडय् pos=v,p=3,n=s,l=lan