Original

सप्तसप्ततिभिर्भोजस्तं विद्ध्वा निशितैः शरैः ।नाकम्पयत शैनेयं शीघ्रो वायुरिवाचलम् ॥ ३४ ॥

Segmented

सप्तसप्ततिभिः भोजः तम् विद्ध्वा निशितैः शरैः न अकम्पयत शैनेयम् शीघ्रो वायुः इव अचलम्

Analysis

Word Lemma Parse
सप्तसप्ततिभिः सप्तसप्तति pos=n,g=f,c=3,n=p
भोजः भोज pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
विद्ध्वा व्यध् pos=vi
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
pos=i
अकम्पयत कम्पय् pos=v,p=3,n=s,l=lan
शैनेयम् शैनेय pos=n,g=m,c=2,n=s
शीघ्रो शीघ्र pos=a,g=m,c=1,n=s
वायुः वायु pos=n,g=m,c=1,n=s
इव इव pos=i
अचलम् अचल pos=n,g=m,c=2,n=s