Original

सात्यकिः कृतवर्माणं नाराचेन स्तनान्तरे ।विद्ध्वा विव्याध सप्तत्या पुनरन्यैः स्मयन्निव ॥ ३३ ॥

Segmented

सात्यकिः कृतवर्माणम् नाराचेन स्तनान्तरे विद्ध्वा विव्याध सप्तत्या पुनः अन्यैः स्मयन्न् इव

Analysis

Word Lemma Parse
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
कृतवर्माणम् कृतवर्मन् pos=n,g=m,c=2,n=s
नाराचेन नाराच pos=n,g=m,c=3,n=s
स्तनान्तरे स्तनान्तर pos=n,g=n,c=7,n=s
विद्ध्वा व्यध् pos=vi
विव्याध व्यध् pos=v,p=3,n=s,l=lit
सप्तत्या सप्तति pos=n,g=f,c=3,n=s
पुनः पुनर् pos=i
अन्यैः अन्य pos=n,g=m,c=3,n=p
स्मयन्न् स्मि pos=va,g=m,c=1,n=s,f=part
इव इव pos=i