Original

तं कृपः शरवर्षेण महता समवाकिरत् ।निवार्य च रणे विप्रो धृष्टकेतुमयोधयत् ॥ ३२ ॥

Segmented

तम् कृपः शर-वर्षेण महता समवाकिरत् निवार्य च रणे विप्रो धृष्टकेतुम् अयोधयत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
कृपः कृप pos=n,g=m,c=1,n=s
शर शर pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
समवाकिरत् समवकृ pos=v,p=3,n=s,l=lan
निवार्य निवारय् pos=vi
pos=i
रणे रण pos=n,g=m,c=7,n=s
विप्रो विप्र pos=n,g=m,c=1,n=s
धृष्टकेतुम् धृष्टकेतु pos=n,g=m,c=2,n=s
अयोधयत् योधय् pos=v,p=3,n=s,l=lan