Original

धृष्टकेतुः कृपेनास्ताञ्छित्त्वा बहुविधाञ्शरान् ।कृपं विव्याध सप्तत्या लक्ष्म चास्याहरत्त्रिभिः ॥ ३१ ॥

Segmented

धृष्टकेतुः कृपेनास्ताञ्छित्त्वा बहुविधाञ् कृपम् विव्याध सप्तत्या लक्ष्म च अस्य आहरत् त्रिभिः

Analysis

Word Lemma Parse
धृष्टकेतुः धृष्टकेतु pos=n,g=m,c=1,n=s
कृपेनास्ताञ्छित्त्वा बहुविध pos=a,g=m,c=2,n=p
बहुविधाञ् शर pos=n,g=m,c=2,n=p
कृपम् कृप pos=n,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
सप्तत्या सप्तति pos=n,g=f,c=3,n=s
लक्ष्म लक्ष्मन् pos=n,g=n,c=2,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
आहरत् आहृ pos=v,p=3,n=s,l=lan
त्रिभिः त्रि pos=n,g=m,c=3,n=p