Original

तस्याश्वानातपत्रं च ध्वजं सूतमथो धनुः ।निपात्य नकुलः संख्ये शङ्खं दध्मौ प्रतापवान् ॥ ३० ॥

Segmented

तस्य अश्वान् आतपत्रम् च ध्वजम् सूतम् अथो धनुः निपात्य नकुलः संख्ये शङ्खम् दध्मौ प्रतापवान्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अश्वान् अश्व pos=n,g=m,c=2,n=p
आतपत्रम् आतपत्र pos=n,g=n,c=2,n=s
pos=i
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
सूतम् सूत pos=n,g=m,c=2,n=s
अथो अथो pos=i
धनुः धनुस् pos=n,g=n,c=2,n=s
निपात्य निपातय् pos=vi
नकुलः नकुल pos=n,g=m,c=1,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
शङ्खम् शङ्ख pos=n,g=m,c=2,n=s
दध्मौ धम् pos=v,p=3,n=s,l=lit
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s