Original

प्रततं चास्यमानस्य धनुषोऽस्याशुकारिणः ।ज्याघोषः श्रूयतेऽत्यर्थं विस्फूर्जितमिवाशनेः ॥ ३ ॥

Segmented

प्रततम् च अस् धनुषो अस्य आशुकारिनः ज्या-घोषः श्रूयते ऽत्यर्थम् विस्फूर्जितम् इव अशनि

Analysis

Word Lemma Parse
प्रततम् प्रततम् pos=i
pos=i
अस् अस् pos=va,g=n,c=6,n=s,f=part
धनुषो धनुस् pos=n,g=n,c=6,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
आशुकारिनः आशुकारिन् pos=a,g=m,c=6,n=s
ज्या ज्या pos=n,comp=y
घोषः घोष pos=n,g=m,c=1,n=s
श्रूयते श्रु pos=v,p=3,n=s,l=lat
ऽत्यर्थम् अत्यर्थम् pos=i
विस्फूर्जितम् विस्फूर्जित pos=n,g=n,c=1,n=s
इव इव pos=i
अशनि अशनि pos=n,g=m,c=6,n=s