Original

शल्यस्तु नकुलं वीरः स्वस्रीयं प्रियमात्मनः ।विव्याध प्रहसन्बाणैर्लाडयन्कोपयन्निव ॥ २९ ॥

Segmented

शल्यः तु नकुलम् वीरः स्वस्रीयम् प्रियम् आत्मनः विव्याध प्रहसन् बाणैः लाडयन् कोपयन्न् इव

Analysis

Word Lemma Parse
शल्यः शल्य pos=n,g=m,c=1,n=s
तु तु pos=i
नकुलम् नकुल pos=n,g=m,c=2,n=s
वीरः वीर pos=n,g=m,c=1,n=s
स्वस्रीयम् स्वस्रीय pos=n,g=m,c=2,n=s
प्रियम् प्रिय pos=a,g=m,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
प्रहसन् प्रहस् pos=va,g=m,c=1,n=s,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
लाडयन् लाडय् pos=va,g=m,c=1,n=s,f=part
कोपयन्न् कोपय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i