Original

स तन्न ममृषे वीरः शत्रोर्विजयमाहवे ।ततोऽस्य गदया दान्तान्हयान्सर्वानपातयत् ॥ २८ ॥

Segmented

स तत् न ममृषे वीरः शत्रोः विजयम् आहवे ततो ऽस्य गदया दान्तान् हयान् सर्वान् अपातयत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
pos=i
ममृषे मृष् pos=v,p=3,n=s,l=lit
वीरः वीर pos=n,g=m,c=1,n=s
शत्रोः शत्रु pos=n,g=m,c=6,n=s
विजयम् विजय pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s
ततो ततस् pos=i
ऽस्य इदम् pos=n,g=m,c=6,n=s
गदया गदा pos=n,g=f,c=3,n=s
दान्तान् दम् pos=va,g=m,c=2,n=p,f=part
हयान् हय pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
अपातयत् पातय् pos=v,p=3,n=s,l=lan