Original

विविंशतिस्तु सहसा व्यश्वकेतुशरासनम् ।भीमं चक्रे महाराज ततः सैन्यान्यपूजयन् ॥ २७ ॥

Segmented

विविंशति तु सहसा व्यश्व-केतु-शरासनम् भीमम् चक्रे महा-राज ततः सैन्यानि अपूजयन्

Analysis

Word Lemma Parse
विविंशति विविंशति pos=n,g=m,c=1,n=s
तु तु pos=i
सहसा सहसा pos=i
व्यश्व व्यश्व pos=a,comp=y
केतु केतु pos=n,comp=y
शरासनम् शरासन pos=n,g=m,c=2,n=s
भीमम् भीम pos=n,g=m,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
ततः ततस् pos=i
सैन्यानि सैन्य pos=n,g=n,c=1,n=p
अपूजयन् पूजय् pos=v,p=3,n=p,l=lan