Original

विविंशतिं भीमसेनो विंशत्या निशितैः शरैः ।विद्ध्वा नाकम्पयद्वीरस्तदद्भुतमिवाभवत् ॥ २६ ॥

Segmented

विविंशतिम् भीमसेनो विंशत्या निशितैः शरैः विद्ध्वा न अकम्पयत् वीरः तत् अद्भुतम् इव अभवत्

Analysis

Word Lemma Parse
विविंशतिम् विविंशति pos=n,g=m,c=2,n=s
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
विंशत्या विंशति pos=n,g=f,c=3,n=s
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
विद्ध्वा व्यध् pos=vi
pos=i
अकम्पयत् कम्पय् pos=v,p=3,n=s,l=lan
वीरः वीर pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
अद्भुतम् अद्भुत pos=n,g=n,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan