Original

द्रोणः पाञ्चालराजानं विद्ध्वा दशभिराशुगैः ।बहुभिस्तेन चाभ्यस्तस्तं विव्याध शताधिकैः ॥ २५ ॥

Segmented

द्रोणः पाञ्चाल-राजानम् विद्ध्वा दशभिः आशुगैः बहुभिः तेन च अभ्यस्तवान् तम् विव्याध शत-अधिकैः

Analysis

Word Lemma Parse
द्रोणः द्रोण pos=n,g=m,c=1,n=s
पाञ्चाल पाञ्चाल pos=n,comp=y
राजानम् राजन् pos=n,g=m,c=2,n=s
विद्ध्वा व्यध् pos=vi
दशभिः दशन् pos=n,g=m,c=3,n=p
आशुगैः आशुग pos=n,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
तेन तद् pos=n,g=m,c=3,n=s
pos=i
अभ्यस्तवान् अभ्यस् pos=va,g=m,c=1,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
शत शत pos=n,comp=y
अधिकैः अधिक pos=a,g=m,c=3,n=p