Original

ततस्तौ विरथौ राजन्गदाहस्तौ महाबलौ ।चिक्रीडतू रणे शूरौ सशृङ्गाविव पर्वतौ ॥ २४ ॥

Segmented

ततस् तौ विरथौ राजन् गदा-हस्तौ महा-बलौ चिक्रीडतू रणे शूरौ स शृङ्गौ इव पर्वतौ

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तौ तद् pos=n,g=m,c=1,n=d
विरथौ विरथ pos=a,g=m,c=1,n=d
राजन् राजन् pos=n,g=m,c=8,n=s
गदा गदा pos=n,comp=y
हस्तौ हस्त pos=n,g=m,c=1,n=d
महा महत् pos=a,comp=y
बलौ बल pos=n,g=m,c=1,n=d
चिक्रीडतू क्रीड् pos=v,p=3,n=d,l=lit
रणे रण pos=n,g=m,c=7,n=s
शूरौ शूर pos=n,g=m,c=1,n=d
pos=i
शृङ्गौ शृङ्ग pos=n,g=m,c=1,n=d
इव इव pos=i
पर्वतौ पर्वत pos=n,g=m,c=1,n=d