Original

सौबलस्तु गदां गृह्य प्रचस्कन्द रथोत्तमात् ।स तस्य गदया राजन्रथात्सूतमपातयत् ॥ २३ ॥

Segmented

सौबलः तु गदाम् गृह्य प्रचस्कन्द रथ-उत्तमात् स तस्य गदया राजन् रथात् सूतम् अपातयत्

Analysis

Word Lemma Parse
सौबलः सौबल pos=n,g=m,c=1,n=s
तु तु pos=i
गदाम् गदा pos=n,g=f,c=2,n=s
गृह्य ग्रह् pos=vi
प्रचस्कन्द प्रस्कन्द् pos=v,p=3,n=s,l=lit
रथ रथ pos=n,comp=y
उत्तमात् उत्तम pos=a,g=m,c=5,n=s
तद् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
गदया गदा pos=n,g=f,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
रथात् रथ pos=n,g=m,c=5,n=s
सूतम् सूत pos=n,g=m,c=2,n=s
अपातयत् पातय् pos=v,p=3,n=s,l=lan