Original

तस्य माद्रीसुतः केतुं धनुः सूतं हयानपि ।नातिक्रुद्धः शरैश्छित्त्वा षष्ट्या विव्याध मातुलम् ॥ २२ ॥

Segmented

तस्य माद्री-सुतः केतुम् धनुः सूतम् हयान् अपि न अति क्रुद्धः शरैः छित्त्वा षष्ट्या विव्याध मातुलम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
माद्री माद्री pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
केतुम् केतु pos=n,g=m,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
सूतम् सूत pos=n,g=m,c=2,n=s
हयान् हय pos=n,g=m,c=2,n=p
अपि अपि pos=i
pos=i
अति अति pos=i
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
शरैः शर pos=n,g=m,c=3,n=p
छित्त्वा छिद् pos=vi
षष्ट्या षष्टि pos=n,g=f,c=3,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
मातुलम् मातुल pos=n,g=m,c=2,n=s