Original

शतमायस्तु शकुनिः सहदेवं समाद्रवत् ।सनियन्तृध्वजरथं विव्याध निशितैः शरैः ॥ २१ ॥

Segmented

शत-मायः तु शकुनिः सहदेवम् समाद्रवत् स नियन्तृ-ध्वज-रथम् विव्याध निशितैः शरैः

Analysis

Word Lemma Parse
शत शत pos=n,comp=y
मायः माया pos=n,g=m,c=1,n=s
तु तु pos=i
शकुनिः शकुनि pos=n,g=m,c=1,n=s
सहदेवम् सहदेव pos=n,g=m,c=2,n=s
समाद्रवत् समाद्रु pos=v,p=3,n=s,l=lan
pos=i
नियन्तृ नियन्तृ pos=n,comp=y
ध्वज ध्वज pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p