Original

तानभिद्रवतः शूरांस्तावका दृढकार्मुकाः ।सर्वतः प्रत्यगृह्णन्त तदभूल्लोमहर्षणम् ॥ २० ॥

Segmented

तान् अभिद्रवतः शूरान् तावकाः दृढ-कार्मुकाः सर्वतः प्रत्यगृह्णन्त तद् अभूल् लोम-हर्षणम्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
अभिद्रवतः अभिद्रु pos=va,g=m,c=2,n=p,f=part
शूरान् शूर pos=n,g=m,c=2,n=p
तावकाः तावक pos=a,g=m,c=1,n=p
दृढ दृढ pos=a,comp=y
कार्मुकाः कार्मुक pos=n,g=m,c=1,n=p
सर्वतः सर्वतस् pos=i
प्रत्यगृह्णन्त प्रतिग्रह् pos=v,p=3,n=p,l=lan
तद् तद् pos=n,g=n,c=1,n=s
अभूल् भू pos=v,p=3,n=s,l=lun
लोम लोमन् pos=n,comp=y
हर्षणम् हर्षण pos=a,g=n,c=1,n=s