Original

निर्दहन्तमनीकानि साक्षादग्निमिवोत्थितम् ।दृष्ट्वा रुक्मरथं युद्धे समकम्पन्त सृञ्जयाः ॥ २ ॥

Segmented

निर्दहन्तम् अनीकानि साक्षाद् अग्निम् इव उत्थितम् दृष्ट्वा रुक्मरथम् युद्धे समकम्पन्त सृञ्जयाः

Analysis

Word Lemma Parse
निर्दहन्तम् निर्दह् pos=va,g=m,c=2,n=s,f=part
अनीकानि अनीक pos=n,g=n,c=2,n=p
साक्षाद् साक्षात् pos=i
अग्निम् अग्नि pos=n,g=m,c=2,n=s
इव इव pos=i
उत्थितम् उत्था pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
रुक्मरथम् रुक्मरथ pos=n,g=m,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
समकम्पन्त संकम्प् pos=v,p=3,n=p,l=lan
सृञ्जयाः सृञ्जय pos=n,g=m,c=1,n=p