Original

तं जयन्तमनीकानि तानि तान्येव भारत ।सर्वतोऽभ्यद्रवन्द्रोणं युधिष्ठिरपुरोगमाः ॥ १९ ॥

Segmented

तम् जयन्तम् अनीकानि तानि तानि एव भारत सर्वतो ऽभ्यद्रवन् द्रोणम् युधिष्ठिर-पुरोगमाः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
जयन्तम् जि pos=va,g=m,c=2,n=s,f=part
अनीकानि अनीक pos=n,g=n,c=2,n=p
तानि तद् pos=n,g=n,c=2,n=p
तानि तद् pos=n,g=n,c=2,n=p
एव एव pos=i
भारत भारत pos=n,g=m,c=8,n=s
सर्वतो सर्वतस् pos=i
ऽभ्यद्रवन् अभिद्रु pos=v,p=3,n=p,l=lan
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
युधिष्ठिर युधिष्ठिर pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p