Original

शरीरशतसंबाधां केशशैवलशाद्वलाम् ।नदीं प्रावर्तयद्राजन्भीरूणां भयवर्धिनीम् ॥ १८ ॥

Segmented

शरीर-शत-सम्बाधाम् केश-शैवल-शाद्वलाम् नदीम् प्रावर्तयद् राजन् भीरूणाम् भय-वर्धिन्

Analysis

Word Lemma Parse
शरीर शरीर pos=n,comp=y
शत शत pos=n,comp=y
सम्बाधाम् सम्बाध pos=n,g=f,c=2,n=s
केश केश pos=n,comp=y
शैवल शैवल pos=n,comp=y
शाद्वलाम् शाद्वल pos=n,g=f,c=2,n=s
नदीम् नदी pos=n,g=f,c=2,n=s
प्रावर्तयद् प्रवर्तय् pos=v,p=3,n=s,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
भीरूणाम् भीरु pos=a,g=m,c=6,n=p
भय भय pos=n,comp=y
वर्धिन् वर्धिन् pos=a,g=f,c=2,n=s