Original

निहतान्प्राणिनः संख्ये द्रोणेन बलिना शरैः ।वहन्तीं पितृलोकाय शतशो राजसत्तम ॥ १७ ॥

Segmented

निहतान् प्राणिनः संख्ये द्रोणेन बलिना शरैः वहन्तीम् पितृ-लोकाय शतशो राज-सत्तम

Analysis

Word Lemma Parse
निहतान् निहन् pos=va,g=m,c=2,n=p,f=part
प्राणिनः प्राणिन् pos=n,g=m,c=2,n=p
संख्ये संख्य pos=n,g=n,c=7,n=s
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
बलिना बलिन् pos=a,g=m,c=3,n=s
शरैः शर pos=n,g=m,c=3,n=p
वहन्तीम् वह् pos=va,g=f,c=2,n=s,f=part
पितृ पितृ pos=n,comp=y
लोकाय लोक pos=n,g=m,c=4,n=s
शतशो शतशस् pos=i
राज राजन् pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s