Original

शूरव्यालसमाकीर्णां प्राणिवाणिजसेविताम् ।छिन्नच्छत्रमहाहंसां मुकुटाण्डजसंकुलाम् ॥ १५ ॥

Segmented

शूर-व्याल-समाकीर्णाम् प्राणि-वाणिज-सेविताम् छिन्न-छत्र-महा-हंसाम् मुकुट-अण्डज-संकुलाम्

Analysis

Word Lemma Parse
शूर शूर pos=n,comp=y
व्याल व्याल pos=n,comp=y
समाकीर्णाम् समाकृ pos=va,g=f,c=2,n=s,f=part
प्राणि प्राणिन् pos=n,comp=y
वाणिज वाणिज pos=n,comp=y
सेविताम् सेव् pos=va,g=f,c=2,n=s,f=part
छिन्न छिद् pos=va,comp=y,f=part
छत्र छत्त्र pos=n,comp=y
महा महत् pos=a,comp=y
हंसाम् हंस pos=n,g=f,c=2,n=s
मुकुट मुकुट pos=n,comp=y
अण्डज अण्डज pos=n,comp=y
संकुलाम् संकुल pos=a,g=f,c=2,n=s