Original

महारथशतावर्तां भूमिरेणूर्मिमालिनीम् ।महावीर्यवतां संख्ये सुतरां भीरुदुस्तराम् ॥ १४ ॥

Segmented

महा-रथ-शत-आवर्ताम् भूमि-रेणु-ऊर्मि-मालिनीम् महा-वीर्यवत् संख्ये सुतराम् भीरु-दुस्तराम्

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
रथ रथ pos=n,comp=y
शत शत pos=n,comp=y
आवर्ताम् आवर्त pos=n,g=f,c=2,n=s
भूमि भूमि pos=n,comp=y
रेणु रेणु pos=n,comp=y
ऊर्मि ऊर्मि pos=n,comp=y
मालिनीम् मालिन् pos=a,g=f,c=2,n=s
महा महत् pos=a,comp=y
वीर्यवत् वीर्यवत् pos=a,g=m,c=6,n=p
संख्ये संख्य pos=n,g=n,c=7,n=s
सुतराम् सुतराम् pos=i
भीरु भीरु pos=a,comp=y
दुस्तराम् दुस्तर pos=a,g=f,c=2,n=s