Original

शोणितोदां रथावर्तां हस्त्यश्वकृतरोधसम् ।कवचोडुपसंयुक्तां मांसपङ्कसमाकुलाम् ॥ १० ॥

Segmented

शोणित-उदाम् रथ-आवर्ताम् हस्ति-अश्व-कृत-रोधसम् कवच-उडुप-संयुक्ताम् मांस-पङ्क-समाकुलाम्

Analysis

Word Lemma Parse
शोणित शोणित pos=n,comp=y
उदाम् उद pos=n,g=f,c=2,n=s
रथ रथ pos=n,comp=y
आवर्ताम् आवर्त pos=n,g=f,c=2,n=s
हस्ति हस्तिन् pos=n,comp=y
अश्व अश्व pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
रोधसम् रोधस् pos=n,g=f,c=2,n=s
कवच कवच pos=n,comp=y
उडुप उडुप pos=n,comp=y
संयुक्ताम् संयुज् pos=va,g=f,c=2,n=s,f=part
मांस मांस pos=n,comp=y
पङ्क पङ्क pos=n,comp=y
समाकुलाम् समाकुल pos=a,g=f,c=2,n=s