Original

संजय उवाच ।ततः स पाण्डवानीके जनयंस्तुमुलं महत् ।व्यचरत्पाण्डवान्द्रोणो दहन्कक्षमिवानलः ॥ १ ॥

Segmented

संजय उवाच ततः स पाण्डव-अनीके जनयन् तुमुलम् महत् व्यचरत् पाण्डवान् द्रोणो दहन् कक्षम् इव अनलः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
पाण्डव पाण्डव pos=n,comp=y
अनीके अनीक pos=n,g=n,c=7,n=s
जनयन् जनय् pos=va,g=m,c=1,n=s,f=part
तुमुलम् तुमुल pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
व्यचरत् विचर् pos=v,p=3,n=s,l=lan
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
द्रोणो द्रोण pos=n,g=m,c=1,n=s
दहन् दह् pos=va,g=m,c=1,n=s,f=part
कक्षम् कक्ष pos=n,g=m,c=2,n=s
इव इव pos=i
अनलः अनल pos=n,g=m,c=1,n=s