Original

यद्यदास्यमनुज्ञां वै पूर्वमेव गृहान्प्रति ।सिन्धुराजस्य समरे नाभविष्यज्जनक्षयः ॥ ९ ॥

Segmented

यदि अदास्यम् अनुज्ञाम् वै पूर्वम् एव गृहान् प्रति सिन्धुराजस्य समरे न अभविष्यत् जन-क्षयः

Analysis

Word Lemma Parse
यदि यदि pos=i
अदास्यम् दा pos=v,p=1,n=s,l=lrn
अनुज्ञाम् अनुज्ञा pos=n,g=f,c=2,n=s
वै वै pos=i
पूर्वम् पूर्वम् pos=i
एव एव pos=i
गृहान् गृह pos=n,g=m,c=2,n=p
प्रति प्रति pos=i
सिन्धुराजस्य सिन्धुराज pos=n,g=m,c=6,n=s
समरे समर pos=n,g=n,c=7,n=s
pos=i
अभविष्यत् भू pos=v,p=3,n=s,l=lrn
जन जन pos=n,comp=y
क्षयः क्षय pos=n,g=m,c=1,n=s