Original

अभयं सैन्धवस्याजौ दत्त्वा द्रोणः परंतपः ।प्रादात्किरीटिने द्वारं पश्य निर्गुणतां मम ॥ ८ ॥

Segmented

अभयम् सैन्धवस्य आजौ दत्त्वा द्रोणः परंतपः प्रादात् किरीटिने द्वारम् पश्य निर्गुण-ताम् मम

Analysis

Word Lemma Parse
अभयम् अभय pos=n,g=n,c=2,n=s
सैन्धवस्य सैन्धव pos=n,g=m,c=6,n=s
आजौ आजि pos=n,g=m,c=7,n=s
दत्त्वा दा pos=vi
द्रोणः द्रोण pos=n,g=m,c=1,n=s
परंतपः परंतप pos=a,g=m,c=1,n=s
प्रादात् प्रदा pos=v,p=3,n=s,l=lun
किरीटिने किरीटिन् pos=n,g=m,c=4,n=s
द्वारम् द्वार pos=n,g=n,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
निर्गुण निर्गुण pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
मम मद् pos=n,g=,c=6,n=s