Original

प्रियो हि फल्गुनो नित्यमाचार्यस्य महात्मनः ।ततोऽस्य दत्तवान्द्वारं नयुद्धेनारिमर्दन ॥ ७ ॥

Segmented

प्रियो हि फल्गुनो नित्यम् आचार्यस्य महात्मनः ततो ऽस्य दत्तवान् द्वारम् न युद्धेन अरि-मर्दनैः

Analysis

Word Lemma Parse
प्रियो प्रिय pos=a,g=m,c=1,n=s
हि हि pos=i
फल्गुनो फल्गुन pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
आचार्यस्य आचार्य pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
ततो ततस् pos=i
ऽस्य इदम् pos=n,g=m,c=6,n=s
दत्तवान् दा pos=va,g=m,c=1,n=s,f=part
द्वारम् द्वार pos=n,g=n,c=2,n=s
pos=i
युद्धेन युद्ध pos=n,g=n,c=3,n=s
अरि अरि pos=n,comp=y
मर्दनैः मर्दन pos=a,g=m,c=8,n=s