Original

कथं ह्यनिच्छमानस्य द्रोणस्य युधि फल्गुनः ।भिन्द्यात्सुदुर्भिदं व्यूहं यतमानोऽपि संयुगे ॥ ६ ॥

Segmented

कथम् हि अनिच्छमानस्य द्रोणस्य युधि फल्गुनः भिन्द्यात् सु दुर्भिदम् व्यूहम् यतमानो ऽपि संयुगे

Analysis

Word Lemma Parse
कथम् कथम् pos=i
हि हि pos=i
अनिच्छमानस्य अनिच्छमान pos=a,g=m,c=6,n=s
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
युधि युध् pos=n,g=f,c=7,n=s
फल्गुनः फल्गुन pos=n,g=m,c=1,n=s
भिन्द्यात् भिद् pos=v,p=3,n=s,l=vidhilin
सु सु pos=i
दुर्भिदम् दुर्भिद pos=a,g=m,c=2,n=s
व्यूहम् व्यूह pos=n,g=m,c=2,n=s
यतमानो यत् pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s