Original

मम व्यायच्छमानस्य समरे शत्रुसूदन ।अल्पावशेषं सैन्यं मे कृतं शक्रात्मजेन ह ॥ ५ ॥

Segmented

मम व्यायच्छमानस्य समरे शत्रु-सूदन अल्प-अवशेषम् सैन्यम् मे कृतम् शक्रात्मजेन ह

Analysis

Word Lemma Parse
मम मद् pos=n,g=,c=6,n=s
व्यायच्छमानस्य व्यायम् pos=va,g=m,c=6,n=s,f=part
समरे समर pos=n,g=n,c=7,n=s
शत्रु शत्रु pos=n,comp=y
सूदन सूदन pos=a,g=m,c=8,n=s
अल्प अल्प pos=a,comp=y
अवशेषम् अवशेष pos=n,g=n,c=1,n=s
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
शक्रात्मजेन शक्रात्मज pos=n,g=m,c=3,n=s
pos=i